गुरुवार, 10 मार्च 2016

तुलसी स्तोत्र , Tulasi Stotram , teji mndee ,

|| तुलसी स्तोत्रम् ||

||Tulasi Stotram||

जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे ।
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ॥१॥

Jagad-dhaatrii namas-tubhyam Vissnnosh-cha priya-vallabhe |
Yato brahmaa-dayo devaah srisstti-sthityant-kaariinnah ||1||


नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥२॥
Namas-tulasii kalyaannii namo vissnnu-priye shubhe |
Namo mokssa-prade devi namah sampat-pradaayike ||2||


तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा ।
कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥३॥
Tulasii paatu maam nityam sarva-apadbhyo-api sarvadaa |
Kiirtita-api smritaa vaa-pi pavitr-yati maanavam ||3||

नमामि शिरसा देवीं तुलसीं विलसत्तनुम् ।
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥४॥
Namaami shirasaa deviim tulasiim vilasat-tanum |
Yaam drissttvaa paapino martyaa muchyante sarva-kiilbii-shaat ||4||

तुलस्या रक्षितं सर्वं जगदेतच्चराचरम् ।
या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः ॥५॥
Tulasyaa rakssitam sarvam jagadet-ach-charaa-charam |
Yaa vinii-hanti paapaani drissttvaa vaa paapiibhiir-naraih ||5||

नमस्तुलस्यतितरां यस्यै बद्ध्वाञ्जलिं कलौ ।
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे ॥६॥
Namas-tulasyati-taraam yasyai bad-dhva-anjaliim kalau |
Kalayanti sukham sarvam striyo vaishyaas-tathaa-a-pare ||6||

तुलस्या नापरं किञ्चिद् दैवतं जगतीतले ।
यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णवः ॥७॥
Tulasyaa naa-param kiinchiid daivatam jagatii-tale |
Yathaa paviitrii-to loko vissnnu-sang-gen vaissnnavah ||7||

तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ ।
आरोपयति सर्वाणि श्रेयांसि वरमस्तके ॥८॥
Tulasyaah pallavam vissnnoh shiirasya-aropiitam kalau |
Aarop-yati sarvaanni shreyaamsii var-mastake ||8||

तुलस्यां सकला देवा वसन्ति सततं यतः ।
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् ॥९॥
Tulasyaam sakalaa devaa vasantii satatam yatah |
Atas-taam-arch-yel-loke sarvaan devaan samarchayan ||9||

नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे ।
पाहि मां सर्वपापेभ्यः सर्वसम्पत्प्रदायिके ॥१०॥
Namas-tulasii sarvagye purussottam-vallabhe |
Paahi maam sarva-paapebhyah sarva-sampat-pradaayike ||10||

इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता ।
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः ॥११॥
Iti stotram puraa giitam punnddarii-kenn dhiimataa |
Vissnnum-archayataa nityam shobhanais-tulasii-dalaih ||11||

तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी ।
धर्म्या धर्मानना देवी देवीदेवमनःप्रिया ॥12॥
Tulasii shriir-mahaalakssmiir-vidya-avidyaa yashasvinii |
Dharmyaa dharma-ananaa devii devii-dev-manah-priyaa ||12||

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला ।
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः ॥१३॥
Lakssmii-priya-sakhii devii dyaur-bhuumir-achalaa chalaa |
Shodd-shaitaani naamaani tulasyaah kiirtayan-narah ||13||

लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत् ।
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया ॥१४॥
Labhate sutaraam bhaktii-mante vissnnu-padam labhet |
Tulasii bhuur-mahaalakssmiih padminii shriir-harii-priyaa ||14||

तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।
नमस्ते नारदनुते नारायणमनःप्रिये ॥१५॥
Tulasii shrii-sakhii shubhe paap-haarinnii punnya-de |
Namaste naarad-nute naaraayan-manah-priye ||15||
09926077010 --- shiv mehta    - teji mndi